सोमवार, 24 मार्च 2025

सनातन धर्म शब्द मनुस्मृति में है।

*मनु स्मृति में स्नातक धर्म* शब्द है।

सत्यं ब्रूयात् प्रियं ब्रूयात् , न ब्रूयात् सत्यम् अप्रियम् । प्रियं च नानृतम् ब्रूयात् , *एष धर्मः सनातन:* ॥ —मनुस्मृति 4.138

अर्थं च धर्मं च परमं च कामं

यं प्राहुश्चतुर्वर्ण्यविधानकर्तारम्।

*स एष सनातनधर्म गोप्ता*

व्यक्तो ह्यजः शाश्वतो लोके॥

—मनुस्मृति १-२३

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें